Wednesday, January 5, 2022

न इति न भवेत्, अपि तु नवं भवेत्।

 सत्यं धर्मं च विहाय जगति अन्यत् सर्वं परिवर्तनशीलम्। प्रगत्यै वृद्ध्यै वा परिवर्तनम् अपेक्षितम् एव। परिवृत्तस्य परिवर्तमानस्य परिवर्तिष्यमाणस्य वा कालस्य अनुगुणं जनानां चिन्तने जीवने साधनेषु कार्येषु च परिवर्तनानि भविष्यन्ति। ये जनाः परिवर्तनं न इच्छन्ति तेषां कारणेन तत्सम्बद्धसंस्थाः तदाश्रितव्यवस्थाः तदीयजनाः वा कालान्तरे कालप्रवाहेण विनष्टाः भवेयुः। अतः संस्कृतशिक्षाक्षेत्रे आवश्यकपरिवर्तनेषु कर्तव्येषु अस्माभिः किमर्थं “न” इति चिन्त्यते?

चत्वारिंशतः वर्षेभ्यः पूर्वं 1981तमे वर्षे यदा संस्कृतसम्भाषणान्दोलनस्य आरम्भः अभवत् तदा बहवः संस्कृतप्राध्यापकाः, विशेषतया आधुनिकधारायाः महाविद्यालयानां विश्वविद्यालयानां संस्कृतप्राध्यापकाः अथवा पारम्परिकधारायाः महाविद्यालयानां संस्कृतसम्भाषणे अक्षमाः प्राध्यापकाः वदन्ति स्म यत् संस्कृतेन व्यवहारस्य आवश्यकता का ? आवश्यकता न अस्ति इति। दैनन्दिनव्यवहारेषु संस्कृतेन सम्भाषणेन संस्कृतम् असंस्कृतं जातं सत् विनष्टं भवेत् इत्यादिरूपेण तर्कान् यच्छन्ति स्म। परन्तु सौभाग्येन अद्य संस्कृतेन सम्भाषणस्य विषये न इति कथयितारः न सन्ति। यद्यपि ते स्वयं संस्कृतेन वदन्ति वा न वा, तथापि संस्कृतेन वक्तव्यम् इति तु वदन्ति। न तु न इति।

1987तमे वर्षे यदा विद्यालयमहाविद्यालयादिषु संस्कृतस्य संस्कृतमाध्यमेन पाठनस्य अभियानम् उद्घुष्टं तदा अपि बहवः संस्कृतशिक्षकाः प्राध्यापकाः च संस्कृतमाध्यमस्य महान्तं विरोधं कृतवन्तः। परन्तु अद्य तादृशः विरोधः न दृश्यते। सर्वे अपि संस्कृतेन पाठनीयम् इति तत्त्वशः स्वीकुर्वन्ति एव। तथा अपि प्रत्यक्षतः पाठने संस्कृतमाध्यमम् इतोपि न आगतम्। किमर्थम्? मम भाति, तेषां मनः इतोपि ‘न’, ‘न शक्यते’ इत्येव वदत् अस्ति इति।

इदानीं 2020-राष्ट्रियशिक्षानीतेः अनुसारं नवीनाः पाठ्यक्रमाः रचनीयाः सन्ति। पाठ्यक्रमे पाठ्यपुस्तकेषु पाठनविधौ च यानि यानि परिवर्तनानि अपेक्षतानि, यावता वेगेन परिवर्तनानि अपेक्षितानि च तानि परिवर्तनानि तावता वेगेन जायमानानि न सन्ति इति भासते। कार्यं न प्रचलति एव इति न वदामि। कुत्रचित् कार्यं प्रचलति अपि। केषुचित् विश्वविद्यालयेषु कुलपतयः इच्छन्ति चेत् अपि प्राध्यापकाः न इति वदन्ति। केषुचित् प्राध्यापकाः इच्छन्ति, परन्तु विभागाध्यक्षः न इच्छति। केषुचित् विभागाध्यक्षाः प्राध्यापकाः च इच्छन्ति चेदपि कुलपतिः न इच्छति। केषुचित् केपि न इच्छन्ति। कुत्रचित् कश्चन युवा उत्साहेन प्राक्शास्त्रिकक्ष्यायां सिद्धान्तकौमुद्याः स्थाने सोपानक्रमात्मकं भाषाप्रयोगसाहाय्यकम् अभ्यासकेन्द्रितम् आवश्यकताधारितं व्यावहारिकं व्याकरणं पाठयितुम् अपेक्षितं किञ्चित् नूतनसामग्रीनिर्माणं कर्तुं प्रस्तावं गोष्ट्याम् उपस्थापितवान्। परन्तु गोष्ठ्याः अनन्तरं सः ज्येष्ठैः सूचितः यत् कौमुद्याः अपेक्षया समीचीनतरं किं वा भवेत्? परिवर्तनं न आवश्यकम्। भवान् तूष्णीं तिष्ठतु इति।
इदानीम् अधीयानानां संस्कृतच्छात्राणां भविष्यं कथम् उज्वलं भवेत् तथा च नूतनतया छात्रैः संस्कृतपठनाय किमर्थम् आगन्तव्यम् इति बिन्दुद्वयं मनसि निधाय नूतनाः पाठ्यक्रमाः रचनीयाः। किमर्थं नूतनं चिन्तनीयम् इति प्रश्ने सति कारणं तु अद्यावधि ये पाठ्यक्रमाः पाठनविधयः च सन्ति तेषां द्वारा न छात्रसङ्ख्या वृद्धा न वा छात्रज्ञानस्तरः, प्रत्युत दिने दिने सर्वं ह्रीयमाणम् एव अस्ति इति। अतः इदानीम् अस्माभिः सर्वदा यस्य परिधेः अन्तः स्थित्वा चिन्तनं क्रियते तस्मात् परिधितः बहिः गत्वा चिन्तनं करणीयम्। नवसर्जनाय स्वस्य सुखक्षेत्रतः बहिः गन्तव्यं भविष्यति। इदानीं विद्यमानान् पाठ्यक्रमान् यथावत् रक्षन्तः प्रयोगरूपेण आजीविकाप्राप्तौ उपकारकाणां प्राचीनार्वाचीनविषयसम्मिलितानां नूतनपाठ्यक्रमाणां चिन्तनं कुर्याम। जगतः वास्तविकता संस्कृतज्ञैः अवगन्तव्या। Courses अनुसारं Job Creation न भवति। Job-market Demand अनुसारं Course Creation भवति इति एषा वास्तविकता। एतादृशचिन्तनाय यदि कस्यचित् मनः न इति वदति तर्हि तस्य बुद्धिः किमर्थम् एतत् न शक्यम् इत्यस्य शतं कारणानि अन्विष्येत्। प्रयत्नं कुर्मः, शक्येत अपि, प्रयोगं कृत्वा पश्यामः इति एतादृशरूपेण चिन्तनस्य प्रारम्भं करोति चेत् कथं करणीयम् इति एतदर्थं शतम् उपायान् मार्गान् वा बुद्धिः अन्विष्येत्।
नवसर्जनं करणीयं चेत् न इति चिन्तनं परित्यज्य आम् इति चिन्तनं करणीयम्। भाषाशिक्षणम् अस्माकं कार्यं न, पाठ्यक्रमपरिवर्तने कृते शास्त्ररक्षणं न भवेत्, संस्कृतमाध्यमेन पाठ्येत चेत् छात्राणाम् अवगमनं न भवेत्, सरलमानकसंस्कृतस्य प्रयोगेण संस्कृतस्य सौन्दर्यं न भवेत् अथवा संस्कृतं संस्कृतरूपेण न तिष्ठेत्, नूतनं कर्तुं गच्छति चेत् विद्यमानम् अपि न अवशिष्येत, छात्राणां बुद्धिमत्ता न अस्ति इति एवंरूपेण संस्कृतज्ञानां नेतिचिन्तनम् अद्य संस्कृतस्य विकासे मार्गावरोधकम् अस्ति।

विद्यालयेषु संस्कृतस्य पर्याप्ताः अवधयः न सन्ति, पाठ्यपुस्तकम् अनुकूलं न अस्ति, प्राचार्यः संस्कृतानुकूलः न अस्ति, छात्राणां रुचिः न अस्ति इति एवंरूपेण किं किं न अस्ति इति नकारमालाम् अहं आचत्वारिंशत्वर्षेभ्यः शृण्वन् एव अस्मि। तस्यां परिस्थितौ सद्यः किमपि परिवर्तनं भवेत् इत्यपि मम न भाति। परन्तु अस्मासु परिवर्तनम् अवश्यं भवितुम् अर्हति। अभावभाषणस्य स्थाने भावभाषणं भवितुम् अर्हति। निषेधात्मकचिन्तनस्य स्थाने विधायकचिन्तनं भवितुम् अर्हति। परदूषणस्य स्थाने आत्मावलोकनं भवितुम् अर्हति। रोदनस्य स्थाने उत्साहस्य उत्सेकः भवितुम् अर्हति। अवरुद्धमनसः स्थाने उद्घाटितमनः भवितुम् अर्हति। निराकरणस्य मानसिकतायाः स्थाने स्वीकारस्य मानसिकता भवितुम् अर्हति। गतानुगतिकतायाः स्थाने नवप्रयोगशीलता भवितुम् अर्हति। अस्मासु यानि सुपरिवर्तनानि स्युः तेषां कारणतः इतरेषु अपि गुणात्मकानि परिवर्तनानि भवेयुः एव।

न इति न भवेत्, अपि तु नवं भवेत्। विद्यालयम् आरभ्य विश्वविद्यालयं यावत्, प्राथमिकच्छात्रम् आरभ्य शोधच्छात्रं यावत्, शिक्षकम् आरभ्य प्राध्यापकं यावत्, भाषाम् आरभ्य शास्त्रं यावत्, शिशुसाहित्यम् आरभ्य वेदान् यावत्, श्रवणम् आरभ्य लेखनं यावत्, अनुवादम् आरभ्य स्वतन्त्रकृतिरचनां यावत् सर्वेषु एतेषु विभागेषु नवचिन्तनं भवेत्, नवगवेषणं भवेत्, नवसर्जनं भवेत् च येन संस्कृतशिक्षाक्षेत्रे नवोत्थानं भवेत्।

Tuesday, January 4, 2022

श्रीलजीवगोस्वामिनां तिरोभावतिथौ

नामश्रेष्ठं।।।

नानाशास्त्रविचारणैकनिपुणौ ।।।

जै श्रीराधेश्याम 

प्रथमतः श्रीजीवाध्यायनसंस्थानस्य प्रतिष्ठातृप्राचार्यप्रवराणां श्रीसत्यनारायणदासृबाबाजीमहाराजानां वन्दनीयचरणेषु मम सविनयदण्डवन्नतीः वारं वारं विदधामि ।

तत्पश्चात्  अन्येषां पण्डितप्रवराणां अध्यापकानां निरन्तरभजननिरतानां वैष्णवानां पादमूले सदैन्यप्रणामं ज्ञापयामि

तथा राधाकुण्डतः आगतानां वृन्दावनधामशरणागतानां अन्यान्यदेशीयानां च सर्वेषां वैष्णवशास्त्रपठनपाठनानुरागिनां विद्यार्थिनां चरणेषु प्रीतिपूर्वकं नमनं करोमि।

सर्वेषां स्वागपूर्वकं अभिनन्दयामि। 

अद्य जीवसंस्थानस्य  अधिष्ठातृदेवता कल्पानां श्रीलजीवगोस्वामिनां तिरोभावतिथौ वार्षिकोत्सवः मानयामहे । यद्यपि दैवक्रमे  अहं दूरदेशे वर्ते, भवतां अपरोक्षदर्शनं प्राप्तुं न शक्नोमि, साक्षात् चरणधूलिं स्वगात्रे लेपनं कर्तुं न शक्नोमि, 

तथापि विपुलानन्दसहकारे आधुनिकतन्त्रयोगेन भवतां समक्षे उपस्थातुं शक्नोमि। इदमपि  एकः  चमत्कारविशेषः । 

इमां च प्रार्थनां करोमि यथा शीघ्रमेव प्रत्यावृत्य वृन्दावनस्य पवित्ररजसि लुण्ठनं कर्तुं शक्ष्यामि ।

अद्य द्वित्रान् शब्दान् संस्कृतभाषायां यथाशक्ति वक्तुं प्रयतिष्ये यस्माद् अस्य  जीवसंस्थानस्य  एकं प्रधानं प्रयोजनं नियोगो वा संस्कृतभाषायाः प्रचारः प्रसारः च भवति ।

अस्माकं सम्प्रदायस्य शिक्षागुरवः षड् गोस्वामिनः सर्वे संस्कृतभाषायां किमर्थं लिखितवन्तः ? मध्ययुगीये भारतव्यापक-भक्त्यान्दोलने प्रायशः लौकिकभाषाः प्रयुक्ताः आसन् । बङ्गदेशे गौडदेशे च पदावलीकीर्तनं अत्यन्तजनप्रियतां अगात् । व्रजभाषा  बहवः वाणीग्रन्थाः जनतां रसाप्लुतां चक्रुः । तथापि गौडीयवैष्णवसिद्धान्तं सुप्रतिष्ठितं कर्तुं तथा अमलं प्रमाणं पुराणममलं श्रीमद् भागवतशास्त्रं समधिकं मर्यादां विधातुं, तत्रापि समग्रभारतवर्षे तत् सर्वं चैतन्य महाप्रभोः मनोभीष्टं प्रचारयितुं तद् अकुर्वन् ।

इदानीं मह्यं एवं विभाति यत् भारतवर्षे नवयुगः उदीयमानः अस्ति । अहं भारतवर्षस्य क्रमिकपरिवर्तनं सुदीर्घं पंचाशत् वर्षाणि यावत् अवलोकयामि । यद्यपि अधुना कलियुगस्य प्रभावः प्रबलतरः दृश्यते, तदपि युगपत् भारतवर्षे सर्वत्र सनातनधर्मस्य विविधासु शाखासु नूतनः उत्साहः विजृम्भते । नवं स्वाभिमानमपि दृश्यते। भारतस्य सुदीर्घः इतिहासः चित्ताकर्षिका संस्कृतिश्च यथा  एकं तेजस्वि प्रेरणं ददति। भारतः वास्तविकायाः स्वाधीनतायाः दिशि प्रयातुं  उद्यतः ।


तस्मिन् उत्साहे  एकः प्रबलतरः अङ्गः संस्कृतभाषायाः पुनरुज्जीवनम्  ।

संस्कृतस्य यथा प्रौढं साहित्यिकं स्वरूपं विद्यते, तथा तस्य सर्वजनीनं सरलं स्वरूपं अपि अस्ति। अधिकतराः लोकाः तं आत्मसात्कर्तुं प्रवर्तन्ते । संस्कृतसंभाषणस्य आन्दोलनं भारतं व्याप्नुमानं विराजते ।

वयमपि तस्यान्दोलनस्य भागिनः भवितुं अर्हामः । गोस्वामिनां विशेषतः श्रीजीवगोस्वामिनां मनोभीष्टं यथा स्यात् तथा प्रयासं प्राप्तुं अर्हामः ।

हरिनामामृते श्रीजीवप्रभुः लिखितवान्

कृष्णमुपासितुमस्य स्रजमिव नामावलिं तनवै ।

त्वरितं वितरेदेषा तत्साहित्यादिजामोदम् ॥१॥


Tuesday, August 17, 2021

मम पुत्रः अप्राप्यः

 शन्वासरे मम पुत्रः कस्मिṁśचित् पर्वते कैश्चित् बन्धुभिः सह द्विचक्रिकायान-भ्रमणे निर्गतवान् । तान् बन्धून् त्यक्त्वा एकत्वेन अन्यस्मिन् वर्त्मनि प्रस्थितवान् । तत्र कुत्रापि स्वयानं स्वशिरस्त्राणं स्वस्य उपनेत्राणि च विक्षिप्य गाढारण्यदेशे प्रविष्टवान् । यदा स न प्रत्यावर्तत, तस्य बन्धवः सन्ध्यायां तत्र क्षेत्रपालान् विज्ञाप्य मम पुत्रस्य मातरमपि ज्ञापितवन्तः । 


इदानीं चत्वारि दिनानि विगतानि । पर्वतस्थानीयाः बहवः स्वेच्छासेवकाः, पोलीसाधिकारिणः हेलिकप्टरयानद्वारेण घ्राणचतुरैः कुक्कुरैश् च, अन्यैः उपायैरपि अन्विच्छन्तोऽपि तस्य अस्तित्वगन्धं न प्राप्नुवन् । 


मातुः मम च आशादीपः निर्वापितप्रायः । पूर्णयौवनप्राप्तः सुन्दरः बुद्धिमान् पुरुषः किमर्थं तिरोहित इव गतः ? किञ्चित् ज्ञातुं न शक्नुमः, तस्य अन्यः कोऽपि अवशेषः न प्राप्यते ।

Monday, August 16, 2021

अद्य औगुस्टमासस्य पञ्चदशदिनाङ्के

 


अद्य औगुस्टमासस्य पञ्चदशदिनाङ्के वयं विगतपञ्चसप्ततिवर्षाणां पूर्वे भारतवर्षस्य आधुनिकरूपस्याविर्भावं स्मरामः ।

 

यद्यपि वयं अस्माकं देशं "भारतवर्ष" इति नाम्ना व्यपदिशामः, अस्य देशस्य यद् ईदृक् आधुनिकं रूपं, तत् पूर्वे इतिहासे कदापि नादृश्यत ।

 

अर्थात्, ब्रिटिशयुगे "इण्डिया"-नाम्नी एका नवीना सृष्टिरभूत्, यस्यां अस्य उपमहाद्वीपस्य सर्वे निवासिनः एकत्र एकेनैव सम्राजेन शासिता अभवन् ।

 

स्वाधीनतायां सम्पन्नायां, तस्याः हि इण्डियायाः "भारतवर्ष" इति नामकरणं संवृत्तम् । किन्तु अस्मिन् भूखण्डे ब्रिटिशैः यत् अतिविस्तृतं साम्राज्यं स्थापितं प्रतिष्ठितं वा आसीत्, तादृशं एकछत्रसाम्राज्यं अन्येन केनापि न अधिकृतम्, न अशोकेन, न चन्द्रगुप्तेन, न आऊरङ्गजेबेन वा ।

 

ननु तस्मात् एतस्य भूखण्डस्य एकत्वं कदापि न सम्भाव्यते खलु। इति

स्वाभाविकः सन्देहः यदि कस्यापि स्यात्, अहं तत्र एतत् वदामः --

 

तस्यां अवस्थायामपि, वर्तमानस्य भारतस्य स्वाभाविकसंसक्तिरेव असाधारणं एकत्वं च दरीदृश्यते स्म ।

 

अन्ततः भारतखण्डे हिमालयेभ्यः कन्याकुमारीपर्यन्तं ये ये मुख्याः प्रदेशाः सन्ति, ते सर्वे स्थानीयव्यवहृतभाषानुसारेण रचिता आसन् । तथापि तेषां निवासिनः प्रायशः स्वं स्वं स्वरूपं भारतीय इति मन्यन्ते ।

 

आन्ध्रो वा भवतु, बांगालो वा भवतु, पञ्जाबी भवतु एव वा, ते प्रायः सर्वत्र स्वस्य स्वस्य भारतीयत्वं स्वीकुर्वन्ति, गर्वमपि अनुभवन्ति, भारतस्य प्रगतिं समृद्धिं सफलतं च कामयन्ते |

 

तेषां मध्ये बहवः मुसुलमाना अपि गण्याः सन्ति । धीरे धीरे तेऽपि भारतीया भवितुं गर्वं कुर्वन्ति ।

 

अधुना विश्वे हिन्दूधर्मस्य पुनरुत्थानं दृश्यते । यस्माद् हिन्दूत्वमेव भारतीयत्वम् । भारतस्य मुसुलमाना अपि हज्जार्थं मक्कं गत्वा हिन्द्वी इति स्वपरिचयं ददते ।

 

हिन्दु इति यः शब्दः, तस्य प्राथमिकोऽर्थः भूगोलसम्पृक्तः, धर्मसम्पृक्तो न ।

 

तथापि सुदीर्घस्य इतिहासस्य संघर्षाणां फले सर्वत्र अज्ञातवत् एकम् अदृश्यमानं स्रोतः वहति, येन अयं देशः एकत्वेन व्याप्तः ।

 

तत् किम् ?

अहं इतो न विस्तारयामि समयस्य अभावात् । मम अन्यानि कर्माणि अपेक्षन्ते । तथापि मुख्या वार्ता इयम् -- भारतीयता संस्कृतभाषा एव हि। यत् स्रोतः भारतवर्षनामकं भौगोलिकप्रदेशं व्याप्नोति, तदेव संस्कृतभाषा ।

 

केन भारतनागरिकेण, बालेनापि, पंजाब-सिन्ध-गुजरात-प्रदेशीयेन वापि, न ज्ञायतां रबीन्द्रनाथस्य अपूर्वभाषायां भगवतः एतत् स्वरूपं -- "जन-गण-मन-अधिनायक जय हे, भारत-भाग्य-विधाता !"?

 

एतत् वाक्यं भारतस्य सर्वासु मुख्यभाषासु बोधगम्यं भवति, काव्यार्थरूपत्वेन च अनुभूयते ।

 

संस्कृतमेव भारतस्य अदृश्यप्रायं अप्रतीतप्रायं एकत्वस्रोतः ।

 

मम भारतदेशभक्तिः, मम संस्कृतप्रेमित्वं च,

कृष्णभक्तेरेव किमपि अनपेक्षितं आनुषङ्गिकं फलम् ।

Wednesday, October 7, 2020

Jiva Tirtha Sanskrit and Bṛhad-bhāgavatāmṛta readings

Jai Jai Sri Radhe. 

It is a little late, but here is my invitation to all Jiva bhaktas to learn Sanskrit with me this academic year.

At Jiva this year I will be offering two courses on Zoom, beginning Oct. 15th.  

  • * Beginners Grammar Course (following the Jiva Tirtha Sanskrit manual): 3:30-4:30 IST 
  • * Bṛhad Bhagavatāmṛta reading course: 430-5:30 IST 

Check with jiva.orgjiva.org to find out about registration and participation or contact me directly.

I hope that some of you will take this valuable opportunity to learn Sanskrit.   The beginners' course is meant to give a good general introduction to the use of Sanskrit in our sampradāya, remembering that there are several genres within the Gauḍīya corpus.

It fits a lot into a one-year period, but it is meant for people who are serious about going deeply into the scriptures.  

Those who understand Satyanarayana Dasa Babaji's mindset and his goals for the Jiva Institute and the Jiva Tirtha course in particular, will know how he wishes to inculcate in serious bhakti-sādhakas a sense of the importance of scripture in this tradition and to revive such scholarship in our sampradāya. 

In his own personal sādhana, he has put a great emphasis on the Sanskrit language, as indeed did the Goswamis themselves. I am sure that many of those who follow his lectures but whose knowledge of Sanskrit is limited will recognize how they are missing a big part of what he is trying to communicate. 

The Jiva Tirtha course has been in development for several years and is improving with each revision.

Babaji is always stressing the need of learning from a teacher. I can honestly tell you without any false pride that there are very few people with my experience and background teaching Sanskrit in the English language, who also have a broad specific knowledge of the Gauḍīya Vaiṣṇava literary corpus and its history, etc. 

The course is about more than just learning a language. It is my fervent desire to communicate a feeling of love for Sanskrit by exposing students to many sample verses related to the lesson at hand. 

Learning Sanskrit should not be a forced labor, but one of enjoyment and love.  

The relationship of kāvya-rasa to bhakti-rasa is something that is pervasive in the writings of our tradition and very much characteristic of it. Don't you think that it is an integral part of our sādhana to become qualified to enter into that rasa? 

For those who wish to go on to learning Hari-nāmāmr̥ta-vyākaraṇa, this will be a first-class preparation. But by the end of the first year course, one should have a broad basis of understanding -- grammar and vocabulary -- that is sufficient for following the Bṛhad-bhāgavatāmṛta reading course. 

The Bṛhad-bhāgavatāmṛta is a very special and interesting work. Sanātana Gosvāmi was the Boro Baba, the seniormost of the six Goswamis in age. This book was one of the first composed by any of the Goswamis and Sanatan himself considered it important enough to write his own commentary to it.

Rupa Goswami thought it important enough to write a concise version of the same siddhāntas in Laghu-bhāgavatāmṛta, but without the entertaining narratives of Nārada and Gopakumāra, or the sweet phrasings that are Sanātana Prabhupāda's calling card.

It is the earliest attempt to give an overview and analysis of the Bhāgavatam, which is the characteristic feature of our sampradāya, so one can the basis of the teachings of all the Sandarbhas therein.

Since the primary reading material is Sanātana's svayaṁ-ṭīkā, Dig-darśinī, this reading course gives an especially good introduction to the art of reading Sanskrit prose commentaries.

And since the Vaiṣṇava-toṣaṇi-ṭippaṇī on the Tenth Canto was also written by Sanātana, it will give one a familiarity with his personal style that will be useful in later reading.

Sanātana Goswami's reputation as a Sanskrit poet and scholar is often overshadowed by the achievements of his brother and nephew, but anyone who reads the Bṛhad-bhāgavatāmṛta  will recognize his influence on them.

This is, in short, a rare opportunity that anyone who is serious about following Babaji and the Jiva Tirtha program, or indeed anyone who wishes to enter deeply into the ocean of rasa of the Goswami literature, should try very hard not to miss.

It is my fervent prayer that some of you will take this chance and enter into the rasa of Sanskrit and its literature, in particular that of our sampradāya. 

Jai Jai Sri Radhe Shyam! 

Check with jiva.org to find out about registration and participation.


Monday, December 31, 2018

जीवे दया नाटके जीवपूर्णमनोरथ-नामकः पञ्चमोऽङ्कः


(5)
पञ्चमोऽङ्कः
जीवपूर्णमनोरथम्

(सनातनगोस्वामी कृष्णनामानि कीर्तयन् नन्दघाटनामकग्रामं प्रविशति ।)

सनातनः नन्दघाटमागतोस्मि । अत्र वरुणेन गोपराजनन्दनस्य अपहरणं संवृत्तम् । मध्याह्नसमय आपतितः । कुत्र भिक्षां करिष्यामि ? ग्रामे गत्वा पश्यामि । व्रजवासिनीनां कृपया मधुकरीं कृत्वा भजनं कर्तुं शक्नोमि । ताः सर्वा राधासखीस्वरूपा एव । व्रजवासिनीनां करुणया किञ्चिदश्नीयाम् ।

(गृहपार्श्वे स्थित्वा स गातुं आरभते ।)

कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे !
कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे !

सनातनः मातः ! भिक्षां देहि । अभुक्तोस्मि । कृपां कुरु ।

स्त्री बाबा ! आगच्छ । दास्यामि गृहाण । रोटिकां गृहाण । व्यञ्जनमपि दास्ये ? तिष्ठ शीघ्रमायास्ये ।

सनातनः मातः ! एकैव रोटिका दीयताम् । अहम् एकस्मात् गृहाद् अधिकम् न गृह्नामि । मम व्रतम् इदम् ।

स्त्री त्वद्विधो एको युवको वैरागी अमुष्यां गुहायां वसति । स तीव्रवैराग्यम् अभ्यस्यति । किञ्चिन्मात्रं गोधूमचूर्णं जलेन मिश्रितं पाकं विना खादति । रन्धनमपि न कुरुते ।

सनातनः कथम् ? कः स युवकः सन्न्यासी ?

स्त्री स कतिचित् दिनेभ्यः पूर्वं अत्र आगतवान् । तस्य परिचयं न जानामि ।

सनातनः (स्वगतम्) असौ अस्माकं प्रियो जीवको भवितुमर्हति। (प्रकाशम्) गच्छामि द्रष्टुम्।

(परिक्रामति | जीवगोस्वामिनं दृष्ट्वा) हाय हाय ! कृशकायोऽयं युवको जीव एव। (तं प्रति धावति आलिङ्गति च) हे 
जीव ! तात ! तव शरीरमतिक्षीणम् अभवत्। त्वं कथं जीवसि ?

(जीवगोस्वामी तं प्रणमति)

वैराग्ययुग्भक्तिरसं प्रयत्नैरपाययन्मामनभीप्सुमन्धम् ।
कृपाम्बुधिर्यः परदुःखदुःखी सनातनं तं प्रभुमाश्रयामि ॥

सनातनः -- वत्स ! शान्तो भव । मया सह चल । रूपस्तवागमनमपेक्षते । स त्वां क्षमते । वैष्णवाचारं जगति शिक्षयितुं एतं लीलामभिनयमकरोत् । त्वं तस्य पार्श्वे गत्वा तं सेवस्व । सर्वं मङ्गलं भविष्यति ।

(हठात् श्रीरूप आविर्भवति) हे जीव ! अहं क्षणमपि त्वां न व्यस्मरम् । अहं निरन्तरं तव पार्श्वे अतिष्ठम् । अद्यैव वृन्दावनमागच्छ । तत्र स्थित्वा भक्तिमयपुस्तकानि रचयिष्यसि ।

श्रीजीवः इदानीमेव भागवतसन्दर्भनामग्रन्थस्य बीजं मम मनसि आविर्भूतम् । तस्मिन् सम्बन्धाभिधेयप्रयोजनतत्त्वानि भागवतशास्त्रप्रमाणभूतैः श्लोकैः सज्जीकरिष्यते । तत्र भागवतस्य यथार्थसिद्धान्तं सर्वेभ्य्ः सुस्पष्टं भविष्यति ।

रूपसनातनौ त्वं कलियुगपावनावतारस्य श्रीकृष्णचैतन्यमहाप्रभोः, आवयोश्च कृपापात्रम् । तव पाण्डित्यं च प्रेमभक्तिश्च सर्वदा उज्ज्वला वर्तेत । किं अन्यं कमपि वरं याचिष्यसे ?

श्रीजीवः आं । वृन्दावने स्थिताः सर्वे भक्ताः श्रीश्रीराधामाधवयोः कृपां प्राप्नुवन्तु । यथा भवान् स्वयं व्यलिखत् श्रीललितमाधवनाटके भरतवाक्यम्

चिराद् आशामात्रं त्वयि विरचयन्तः स्थिरधियो
विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे ।
दधानः कैशोरे वयसि सखितां गोकुलपतेः
प्रपद्येथास्तेषां परिचयमवश्यं नयनयोः ॥

(राधे गोविन्द इति नामानि कीर्तयन्तः प्रस्थिताः सर्वे ।)

इति जीवे दया नाटके जीवपूर्णमनोरथ-नामकः पञ्चमोऽङ्कः समाप्तः ।

सम्पूर्णमिदं जीवेदया नाटकम् ।

जीवे दया नाटके -- चतुर्थोऽङ्कः -- सनातनरूपयोः संवादः


(4)
चतुर्थोऽङ्कः
सनातनरूपयोः संवादः

सनातनगोस्वामी (श्रीरूपस्य कुटीरमुपक्रम्य उच्चैराह्वयन् ) – अत्र कोऽप्यस्ति वा ?

रूपः (जपमालां हस्ते धृत्वा कुटिरात् निष्काश्य) – भोः प्रभो ! सर्वं कुशलं भवति किम्? कुत आगतोऽसि । किंप्रयोजनमत्र भवदागमनम्?

सनातनः गोवर्धनादागतोऽस्मि । त्वां च अनुपमतनयं जीवमपि द्रष्टुमैच्छम्।

रूपः जीवो नास्त्यत्र ।

सनातनः कथं तत् ? स भक्तिरसामृतसिन्धोः संशोधनकार्ये त्वया नियुक्त आसीत्, न वा ?

रूपः अथ किम् । तस्य अनुपस्थितौ सिन्धुः स्थगितोऽभवत् । ऊर्मिमात्रं न स्पन्दते ।

सनातनः ततो लिखनं स्थगितम् ?

रूपः अथ किम् । जीवं विना मम लिखनमपि निर्जीवमभवत् ।

सनातनः एतदर्थं त्वं समवसन्न इव दृश्यसे | अहमपि तं न दृष्ट्वा दुःखी अभवम् । कथं जीवो नात्र ?

रूपः शिक्षादण्डनाय तं निरवासयम्। स वैष्णवसदाचारे अनभिज्ञः । स वैष्णवोचितदैन्यं न जानाति । इदानीमपि तस्य पण्डिताभिमानः प्रबलतरो वर्तते । किन्तु तं विना मम व्रजवासः शून्य इवास्ति।

सनातनः आहा ! सोऽपि अत्यन्तदुःखी भविष्यति। परदुःखदुःखित्वं त्वयि न वर्तते ?

रूपः तस्य विच्छेददुःखमहमपि सोढुं न शक्नोमि ।

सनातनः चैतन्यस्य धर्मो जीवे दया इति ख्यातः । तदर्थं आवां पुस्तकानि रचयावः । अस्मिन् कार्ये जीवस्य भूमिका अत्यन्त गुरुत्वपूर्णा। तं विना तत् कार्यस्य पूर्णता न सम्भविष्यति। अत एव सर्वजीवानां दयार्थं आवयोर्जीवको दयनीयः केवलं जीवदयाद्वारेण जीवे दया सम्भविष्यति । तं ग्रन्थरचना संशोधनादिकार्ये नियोजय सर्वभूतेषु भवान् दयावान् ।

रूपः प्रभो ! भवान् युक्तं वदति। इदानीं किं करिष्ये ?  स कुत्रागच्छत् ? तत् केनापि न ज्ञातम्। कुत्र गत्वा स प्राप्यते ?

सनातनः राधाकृष्णचरणयोः प्रार्थयामि। अस्माकं प्रियः भ्रातुष्पुत्रः चैतन्यमहाप्रभोः प्रेमधर्मं प्रचारयितुं अवतीर्णः। सोऽवश्यं मार्गितव्यः हा व्रजदेवि राधे  अस्माकं भ्रातुष्पुत्रः तव प्रियसेवको भवति। कृपया तस्य दिशं दर्शय।  (इति निर्गच्छति।)

इति जीवे दया नाटके सनातनरूपयोः संवादःइति चतुर्थोऽङ्कः समाप्तः ।