Monday, December 31, 2018

जीवे दया नाटके -- चतुर्थोऽङ्कः -- सनातनरूपयोः संवादः


(4)
चतुर्थोऽङ्कः
सनातनरूपयोः संवादः

सनातनगोस्वामी (श्रीरूपस्य कुटीरमुपक्रम्य उच्चैराह्वयन् ) – अत्र कोऽप्यस्ति वा ?

रूपः (जपमालां हस्ते धृत्वा कुटिरात् निष्काश्य) – भोः प्रभो ! सर्वं कुशलं भवति किम्? कुत आगतोऽसि । किंप्रयोजनमत्र भवदागमनम्?

सनातनः गोवर्धनादागतोऽस्मि । त्वां च अनुपमतनयं जीवमपि द्रष्टुमैच्छम्।

रूपः जीवो नास्त्यत्र ।

सनातनः कथं तत् ? स भक्तिरसामृतसिन्धोः संशोधनकार्ये त्वया नियुक्त आसीत्, न वा ?

रूपः अथ किम् । तस्य अनुपस्थितौ सिन्धुः स्थगितोऽभवत् । ऊर्मिमात्रं न स्पन्दते ।

सनातनः ततो लिखनं स्थगितम् ?

रूपः अथ किम् । जीवं विना मम लिखनमपि निर्जीवमभवत् ।

सनातनः एतदर्थं त्वं समवसन्न इव दृश्यसे | अहमपि तं न दृष्ट्वा दुःखी अभवम् । कथं जीवो नात्र ?

रूपः शिक्षादण्डनाय तं निरवासयम्। स वैष्णवसदाचारे अनभिज्ञः । स वैष्णवोचितदैन्यं न जानाति । इदानीमपि तस्य पण्डिताभिमानः प्रबलतरो वर्तते । किन्तु तं विना मम व्रजवासः शून्य इवास्ति।

सनातनः आहा ! सोऽपि अत्यन्तदुःखी भविष्यति। परदुःखदुःखित्वं त्वयि न वर्तते ?

रूपः तस्य विच्छेददुःखमहमपि सोढुं न शक्नोमि ।

सनातनः चैतन्यस्य धर्मो जीवे दया इति ख्यातः । तदर्थं आवां पुस्तकानि रचयावः । अस्मिन् कार्ये जीवस्य भूमिका अत्यन्त गुरुत्वपूर्णा। तं विना तत् कार्यस्य पूर्णता न सम्भविष्यति। अत एव सर्वजीवानां दयार्थं आवयोर्जीवको दयनीयः केवलं जीवदयाद्वारेण जीवे दया सम्भविष्यति । तं ग्रन्थरचना संशोधनादिकार्ये नियोजय सर्वभूतेषु भवान् दयावान् ।

रूपः प्रभो ! भवान् युक्तं वदति। इदानीं किं करिष्ये ?  स कुत्रागच्छत् ? तत् केनापि न ज्ञातम्। कुत्र गत्वा स प्राप्यते ?

सनातनः राधाकृष्णचरणयोः प्रार्थयामि। अस्माकं प्रियः भ्रातुष्पुत्रः चैतन्यमहाप्रभोः प्रेमधर्मं प्रचारयितुं अवतीर्णः। सोऽवश्यं मार्गितव्यः हा व्रजदेवि राधे  अस्माकं भ्रातुष्पुत्रः तव प्रियसेवको भवति। कृपया तस्य दिशं दर्शय।  (इति निर्गच्छति।)

इति जीवे दया नाटके सनातनरूपयोः संवादःइति चतुर्थोऽङ्कः समाप्तः ।

No comments: